The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


yataḥ kṛṣṇastataḥ jayaḥ
यतः कृष्णस्ततः जयः

yataḥ
[yatas]{ ind.}
1.1
{ yatas }
kṛṣṇaḥ
[kṛṣṇa]{ m. sg. nom.}
2.1
{ Subject [M] }
tataḥ
[tatas]{ ind.}
[tad]{ tasil}
3.1
3.2
{ tatas }
{ tad }
jayaḥ
[jaya]{ m. sg. nom.}
4.1
{ Subject [M] }


यतः कृष्णः ततः जयः

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria